Vaimānika Shāstra

Site with blog is brought under vaimanika.com project to provide information of Historical Aeronautics and the present and the Future Aeronautics in the world.

|| वेगसाम्य़ात् विमानः अण्डजानामिति ||

“Owing to similarity of speed with birds, it is named Vimaana.”

 

बोधानन्दवृत्तिः –

अण्डजेत्यत्र सूत्रेस्मिन्गृध्राद्याः पक्षिणः स्मृताः | आकाशगमने तेषां वेगशक्तिः स्ववेगतः ||

यस्समर्थो विशेषेण मातुं गनितसंख्यया | स विमान इति प्रोक्तो वेगसाम्याच्च शास्त्रतः ||

 

यद्वा

गृधादिपक्षिनां वेगसाम्यं यस्यास्ति वेगः | स विमान इति प्रोक्तो आकाशगमने क्रमात् || इति इत्थं भावेति शब्दस्स्याद्विमानार्थ विनिर्णये ||

 

As per bodhaananda vrittih –

The word “andaja” means “egg-born”, and includes eagles and other birds which fly by their own volition. The Vimaana is a vehicle which flies in the sky with speed that could be mathematically calculated and achieved on its own like the birds do.

 

लल्लाचार्यः  –

विसोपमानं गमने येषामस्ति खमण्डले |

ते विमान इति प्रोक्तो यानशास्त्रविशारदैः ||

 

lallaacharya says:

“As per the yaanashaastra – the science of vehicles,  vimaana is a vehicle which could travel in the sky similar to birds.”

 

नारायणाचार्यः –

प्रुथिव्याप्स्वन्तरिक्षेषु खगवत् वेगतस्स्यं |

यस्समर्थो भवेद्गन्तुं स विमान इति स्मृतः ||

 

naaraayana aachaarya says –

“That which can speed on earth, water, and sky, by its own power, like a bird is a vimaana.”

 

शंखः –

स्थानात्स्थानान्तरं गन्तुं यस्समर्थः खमण्डले |

स विमान इति प्रोक्तो यानशास्त्र विशारदैः ||

 

shankha states –

“Experts in science of vehicles say, “That which can travel through air from one place to another is a vimaana.”.”

 

विश्वम्भरः –

देशाद्देशान्तरं तद्वद द्वीपाद्द्वीपाम्तरं तथा |

लोकाल्लोकान्तरं चापि योऽम्बरे गन्तुमर्हति|

स विमान इति प्रोक्तो खेटशास्त्रविदां वरैः ||

 

and vishvambara says –

“As per kheTashaastra – the science of aerial transport, experts say that which can fly through  sky(air) from one country to anther country, from one island to another island, and from one world to another world, is a vimaana.”

 

(खमन्दल = ख + मण्डल, ख = आकाशः, गगनं )

(खेटशास्त्र  “खेट” = वायु मार्गेण चलनम् = aerial movement)

 

– १ अध्यायः  सू. १ |

वैमानिक प्रकरणम् ||

 

-chapter 1 shloka १.

vaimaanika prakaraNa

Leave a Reply

Your email address will not be published. Required fields are marked *